पुंसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुंसितः
पुंसितौ
पुंसिताः
सम्बोधन
पुंसित
पुंसितौ
पुंसिताः
द्वितीया
पुंसितम्
पुंसितौ
पुंसितान्
तृतीया
पुंसितेन
पुंसिताभ्याम्
पुंसितैः
चतुर्थी
पुंसिताय
पुंसिताभ्याम्
पुंसितेभ्यः
पञ्चमी
पुंसितात् / पुंसिताद्
पुंसिताभ्याम्
पुंसितेभ्यः
षष्ठी
पुंसितस्य
पुंसितयोः
पुंसितानाम्
सप्तमी
पुंसिते
पुंसितयोः
पुंसितेषु
 
एक
द्वि
बहु
प्रथमा
पुंसितः
पुंसितौ
पुंसिताः
सम्बोधन
पुंसित
पुंसितौ
पुंसिताः
द्वितीया
पुंसितम्
पुंसितौ
पुंसितान्
तृतीया
पुंसितेन
पुंसिताभ्याम्
पुंसितैः
चतुर्थी
पुंसिताय
पुंसिताभ्याम्
पुंसितेभ्यः
पञ्चमी
पुंसितात् / पुंसिताद्
पुंसिताभ्याम्
पुंसितेभ्यः
षष्ठी
पुंसितस्य
पुंसितयोः
पुंसितानाम्
सप्तमी
पुंसिते
पुंसितयोः
पुंसितेषु


अन्याः