पीवक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पीवकः
पीवकौ
पीवकाः
सम्बोधन
पीवक
पीवकौ
पीवकाः
द्वितीया
पीवकम्
पीवकौ
पीवकान्
तृतीया
पीवकेन
पीवकाभ्याम्
पीवकैः
चतुर्थी
पीवकाय
पीवकाभ्याम्
पीवकेभ्यः
पञ्चमी
पीवकात् / पीवकाद्
पीवकाभ्याम्
पीवकेभ्यः
षष्ठी
पीवकस्य
पीवकयोः
पीवकानाम्
सप्तमी
पीवके
पीवकयोः
पीवकेषु
 
एक
द्वि
बहु
प्रथमा
पीवकः
पीवकौ
पीवकाः
सम्बोधन
पीवक
पीवकौ
पीवकाः
द्वितीया
पीवकम्
पीवकौ
पीवकान्
तृतीया
पीवकेन
पीवकाभ्याम्
पीवकैः
चतुर्थी
पीवकाय
पीवकाभ्याम्
पीवकेभ्यः
पञ्चमी
पीवकात् / पीवकाद्
पीवकाभ्याम्
पीवकेभ्यः
षष्ठी
पीवकस्य
पीवकयोः
पीवकानाम्
सप्तमी
पीवके
पीवकयोः
पीवकेषु


अन्याः