पीडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पीडनीयः
पीडनीयौ
पीडनीयाः
सम्बोधन
पीडनीय
पीडनीयौ
पीडनीयाः
द्वितीया
पीडनीयम्
पीडनीयौ
पीडनीयान्
तृतीया
पीडनीयेन
पीडनीयाभ्याम्
पीडनीयैः
चतुर्थी
पीडनीयाय
पीडनीयाभ्याम्
पीडनीयेभ्यः
पञ्चमी
पीडनीयात् / पीडनीयाद्
पीडनीयाभ्याम्
पीडनीयेभ्यः
षष्ठी
पीडनीयस्य
पीडनीययोः
पीडनीयानाम्
सप्तमी
पीडनीये
पीडनीययोः
पीडनीयेषु
 
एक
द्वि
बहु
प्रथमा
पीडनीयः
पीडनीयौ
पीडनीयाः
सम्बोधन
पीडनीय
पीडनीयौ
पीडनीयाः
द्वितीया
पीडनीयम्
पीडनीयौ
पीडनीयान्
तृतीया
पीडनीयेन
पीडनीयाभ्याम्
पीडनीयैः
चतुर्थी
पीडनीयाय
पीडनीयाभ्याम्
पीडनीयेभ्यः
पञ्चमी
पीडनीयात् / पीडनीयाद्
पीडनीयाभ्याम्
पीडनीयेभ्यः
षष्ठी
पीडनीयस्य
पीडनीययोः
पीडनीयानाम्
सप्तमी
पीडनीये
पीडनीययोः
पीडनीयेषु


अन्याः