पीडक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पीडकः
पीडकौ
पीडकाः
सम्बोधन
पीडक
पीडकौ
पीडकाः
द्वितीया
पीडकम्
पीडकौ
पीडकान्
तृतीया
पीडकेन
पीडकाभ्याम्
पीडकैः
चतुर्थी
पीडकाय
पीडकाभ्याम्
पीडकेभ्यः
पञ्चमी
पीडकात् / पीडकाद्
पीडकाभ्याम्
पीडकेभ्यः
षष्ठी
पीडकस्य
पीडकयोः
पीडकानाम्
सप्तमी
पीडके
पीडकयोः
पीडकेषु
 
एक
द्वि
बहु
प्रथमा
पीडकः
पीडकौ
पीडकाः
सम्बोधन
पीडक
पीडकौ
पीडकाः
द्वितीया
पीडकम्
पीडकौ
पीडकान्
तृतीया
पीडकेन
पीडकाभ्याम्
पीडकैः
चतुर्थी
पीडकाय
पीडकाभ्याम्
पीडकेभ्यः
पञ्चमी
पीडकात् / पीडकाद्
पीडकाभ्याम्
पीडकेभ्यः
षष्ठी
पीडकस्य
पीडकयोः
पीडकानाम्
सप्तमी
पीडके
पीडकयोः
पीडकेषु


अन्याः