पिन्वनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिन्वनीयः
पिन्वनीयौ
पिन्वनीयाः
सम्बोधन
पिन्वनीय
पिन्वनीयौ
पिन्वनीयाः
द्वितीया
पिन्वनीयम्
पिन्वनीयौ
पिन्वनीयान्
तृतीया
पिन्वनीयेन
पिन्वनीयाभ्याम्
पिन्वनीयैः
चतुर्थी
पिन्वनीयाय
पिन्वनीयाभ्याम्
पिन्वनीयेभ्यः
पञ्चमी
पिन्वनीयात् / पिन्वनीयाद्
पिन्वनीयाभ्याम्
पिन्वनीयेभ्यः
षष्ठी
पिन्वनीयस्य
पिन्वनीययोः
पिन्वनीयानाम्
सप्तमी
पिन्वनीये
पिन्वनीययोः
पिन्वनीयेषु
 
एक
द्वि
बहु
प्रथमा
पिन्वनीयः
पिन्वनीयौ
पिन्वनीयाः
सम्बोधन
पिन्वनीय
पिन्वनीयौ
पिन्वनीयाः
द्वितीया
पिन्वनीयम्
पिन्वनीयौ
पिन्वनीयान्
तृतीया
पिन्वनीयेन
पिन्वनीयाभ्याम्
पिन्वनीयैः
चतुर्थी
पिन्वनीयाय
पिन्वनीयाभ्याम्
पिन्वनीयेभ्यः
पञ्चमी
पिन्वनीयात् / पिन्वनीयाद्
पिन्वनीयाभ्याम्
पिन्वनीयेभ्यः
षष्ठी
पिन्वनीयस्य
पिन्वनीययोः
पिन्वनीयानाम्
सप्तमी
पिन्वनीये
पिन्वनीययोः
पिन्वनीयेषु


अन्याः