पिण्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिण्डितव्यः
पिण्डितव्यौ
पिण्डितव्याः
सम्बोधन
पिण्डितव्य
पिण्डितव्यौ
पिण्डितव्याः
द्वितीया
पिण्डितव्यम्
पिण्डितव्यौ
पिण्डितव्यान्
तृतीया
पिण्डितव्येन
पिण्डितव्याभ्याम्
पिण्डितव्यैः
चतुर्थी
पिण्डितव्याय
पिण्डितव्याभ्याम्
पिण्डितव्येभ्यः
पञ्चमी
पिण्डितव्यात् / पिण्डितव्याद्
पिण्डितव्याभ्याम्
पिण्डितव्येभ्यः
षष्ठी
पिण्डितव्यस्य
पिण्डितव्ययोः
पिण्डितव्यानाम्
सप्तमी
पिण्डितव्ये
पिण्डितव्ययोः
पिण्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
पिण्डितव्यः
पिण्डितव्यौ
पिण्डितव्याः
सम्बोधन
पिण्डितव्य
पिण्डितव्यौ
पिण्डितव्याः
द्वितीया
पिण्डितव्यम्
पिण्डितव्यौ
पिण्डितव्यान्
तृतीया
पिण्डितव्येन
पिण्डितव्याभ्याम्
पिण्डितव्यैः
चतुर्थी
पिण्डितव्याय
पिण्डितव्याभ्याम्
पिण्डितव्येभ्यः
पञ्चमी
पिण्डितव्यात् / पिण्डितव्याद्
पिण्डितव्याभ्याम्
पिण्डितव्येभ्यः
षष्ठी
पिण्डितव्यस्य
पिण्डितव्ययोः
पिण्डितव्यानाम्
सप्तमी
पिण्डितव्ये
पिण्डितव्ययोः
पिण्डितव्येषु


अन्याः