पिण्ठितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिण्ठितव्यः
पिण्ठितव्यौ
पिण्ठितव्याः
सम्बोधन
पिण्ठितव्य
पिण्ठितव्यौ
पिण्ठितव्याः
द्वितीया
पिण्ठितव्यम्
पिण्ठितव्यौ
पिण्ठितव्यान्
तृतीया
पिण्ठितव्येन
पिण्ठितव्याभ्याम्
पिण्ठितव्यैः
चतुर्थी
पिण्ठितव्याय
पिण्ठितव्याभ्याम्
पिण्ठितव्येभ्यः
पञ्चमी
पिण्ठितव्यात् / पिण्ठितव्याद्
पिण्ठितव्याभ्याम्
पिण्ठितव्येभ्यः
षष्ठी
पिण्ठितव्यस्य
पिण्ठितव्ययोः
पिण्ठितव्यानाम्
सप्तमी
पिण्ठितव्ये
पिण्ठितव्ययोः
पिण्ठितव्येषु
 
एक
द्वि
बहु
प्रथमा
पिण्ठितव्यः
पिण्ठितव्यौ
पिण्ठितव्याः
सम्बोधन
पिण्ठितव्य
पिण्ठितव्यौ
पिण्ठितव्याः
द्वितीया
पिण्ठितव्यम्
पिण्ठितव्यौ
पिण्ठितव्यान्
तृतीया
पिण्ठितव्येन
पिण्ठितव्याभ्याम्
पिण्ठितव्यैः
चतुर्थी
पिण्ठितव्याय
पिण्ठितव्याभ्याम्
पिण्ठितव्येभ्यः
पञ्चमी
पिण्ठितव्यात् / पिण्ठितव्याद्
पिण्ठितव्याभ्याम्
पिण्ठितव्येभ्यः
षष्ठी
पिण्ठितव्यस्य
पिण्ठितव्ययोः
पिण्ठितव्यानाम्
सप्तमी
पिण्ठितव्ये
पिण्ठितव्ययोः
पिण्ठितव्येषु


अन्याः