पिचुकीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिचुकीया
पिचुकीये
पिचुकीयाः
सम्बोधन
पिचुकीये
पिचुकीये
पिचुकीयाः
द्वितीया
पिचुकीयाम्
पिचुकीये
पिचुकीयाः
तृतीया
पिचुकीयया
पिचुकीयाभ्याम्
पिचुकीयाभिः
चतुर्थी
पिचुकीयायै
पिचुकीयाभ्याम्
पिचुकीयाभ्यः
पञ्चमी
पिचुकीयायाः
पिचुकीयाभ्याम्
पिचुकीयाभ्यः
षष्ठी
पिचुकीयायाः
पिचुकीययोः
पिचुकीयानाम्
सप्तमी
पिचुकीयायाम्
पिचुकीययोः
पिचुकीयासु
 
एक
द्वि
बहु
प्रथमा
पिचुकीया
पिचुकीये
पिचुकीयाः
सम्बोधन
पिचुकीये
पिचुकीये
पिचुकीयाः
द्वितीया
पिचुकीयाम्
पिचुकीये
पिचुकीयाः
तृतीया
पिचुकीयया
पिचुकीयाभ्याम्
पिचुकीयाभिः
चतुर्थी
पिचुकीयायै
पिचुकीयाभ्याम्
पिचुकीयाभ्यः
पञ्चमी
पिचुकीयायाः
पिचुकीयाभ्याम्
पिचुकीयाभ्यः
षष्ठी
पिचुकीयायाः
पिचुकीययोः
पिचुकीयानाम्
सप्तमी
पिचुकीयायाम्
पिचुकीययोः
पिचुकीयासु


अन्याः