पाशयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाशयितव्यः
पाशयितव्यौ
पाशयितव्याः
सम्बोधन
पाशयितव्य
पाशयितव्यौ
पाशयितव्याः
द्वितीया
पाशयितव्यम्
पाशयितव्यौ
पाशयितव्यान्
तृतीया
पाशयितव्येन
पाशयितव्याभ्याम्
पाशयितव्यैः
चतुर्थी
पाशयितव्याय
पाशयितव्याभ्याम्
पाशयितव्येभ्यः
पञ्चमी
पाशयितव्यात् / पाशयितव्याद्
पाशयितव्याभ्याम्
पाशयितव्येभ्यः
षष्ठी
पाशयितव्यस्य
पाशयितव्ययोः
पाशयितव्यानाम्
सप्तमी
पाशयितव्ये
पाशयितव्ययोः
पाशयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पाशयितव्यः
पाशयितव्यौ
पाशयितव्याः
सम्बोधन
पाशयितव्य
पाशयितव्यौ
पाशयितव्याः
द्वितीया
पाशयितव्यम्
पाशयितव्यौ
पाशयितव्यान्
तृतीया
पाशयितव्येन
पाशयितव्याभ्याम्
पाशयितव्यैः
चतुर्थी
पाशयितव्याय
पाशयितव्याभ्याम्
पाशयितव्येभ्यः
पञ्चमी
पाशयितव्यात् / पाशयितव्याद्
पाशयितव्याभ्याम्
पाशयितव्येभ्यः
षष्ठी
पाशयितव्यस्य
पाशयितव्ययोः
पाशयितव्यानाम्
सप्तमी
पाशयितव्ये
पाशयितव्ययोः
पाशयितव्येषु


अन्याः