पालयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पालयितव्यः
पालयितव्यौ
पालयितव्याः
सम्बोधन
पालयितव्य
पालयितव्यौ
पालयितव्याः
द्वितीया
पालयितव्यम्
पालयितव्यौ
पालयितव्यान्
तृतीया
पालयितव्येन
पालयितव्याभ्याम्
पालयितव्यैः
चतुर्थी
पालयितव्याय
पालयितव्याभ्याम्
पालयितव्येभ्यः
पञ्चमी
पालयितव्यात् / पालयितव्याद्
पालयितव्याभ्याम्
पालयितव्येभ्यः
षष्ठी
पालयितव्यस्य
पालयितव्ययोः
पालयितव्यानाम्
सप्तमी
पालयितव्ये
पालयितव्ययोः
पालयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पालयितव्यः
पालयितव्यौ
पालयितव्याः
सम्बोधन
पालयितव्य
पालयितव्यौ
पालयितव्याः
द्वितीया
पालयितव्यम्
पालयितव्यौ
पालयितव्यान्
तृतीया
पालयितव्येन
पालयितव्याभ्याम्
पालयितव्यैः
चतुर्थी
पालयितव्याय
पालयितव्याभ्याम्
पालयितव्येभ्यः
पञ्चमी
पालयितव्यात् / पालयितव्याद्
पालयितव्याभ्याम्
पालयितव्येभ्यः
षष्ठी
पालयितव्यस्य
पालयितव्ययोः
पालयितव्यानाम्
सप्तमी
पालयितव्ये
पालयितव्ययोः
पालयितव्येषु


अन्याः