पाथयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाथयितव्यः
पाथयितव्यौ
पाथयितव्याः
सम्बोधन
पाथयितव्य
पाथयितव्यौ
पाथयितव्याः
द्वितीया
पाथयितव्यम्
पाथयितव्यौ
पाथयितव्यान्
तृतीया
पाथयितव्येन
पाथयितव्याभ्याम्
पाथयितव्यैः
चतुर्थी
पाथयितव्याय
पाथयितव्याभ्याम्
पाथयितव्येभ्यः
पञ्चमी
पाथयितव्यात् / पाथयितव्याद्
पाथयितव्याभ्याम्
पाथयितव्येभ्यः
षष्ठी
पाथयितव्यस्य
पाथयितव्ययोः
पाथयितव्यानाम्
सप्तमी
पाथयितव्ये
पाथयितव्ययोः
पाथयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पाथयितव्यः
पाथयितव्यौ
पाथयितव्याः
सम्बोधन
पाथयितव्य
पाथयितव्यौ
पाथयितव्याः
द्वितीया
पाथयितव्यम्
पाथयितव्यौ
पाथयितव्यान्
तृतीया
पाथयितव्येन
पाथयितव्याभ्याम्
पाथयितव्यैः
चतुर्थी
पाथयितव्याय
पाथयितव्याभ्याम्
पाथयितव्येभ्यः
पञ्चमी
पाथयितव्यात् / पाथयितव्याद्
पाथयितव्याभ्याम्
पाथयितव्येभ्यः
षष्ठी
पाथयितव्यस्य
पाथयितव्ययोः
पाथयितव्यानाम्
सप्तमी
पाथयितव्ये
पाथयितव्ययोः
पाथयितव्येषु


अन्याः