पातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पातव्यः
पातव्यौ
पातव्याः
सम्बोधन
पातव्य
पातव्यौ
पातव्याः
द्वितीया
पातव्यम्
पातव्यौ
पातव्यान्
तृतीया
पातव्येन
पातव्याभ्याम्
पातव्यैः
चतुर्थी
पातव्याय
पातव्याभ्याम्
पातव्येभ्यः
पञ्चमी
पातव्यात् / पातव्याद्
पातव्याभ्याम्
पातव्येभ्यः
षष्ठी
पातव्यस्य
पातव्ययोः
पातव्यानाम्
सप्तमी
पातव्ये
पातव्ययोः
पातव्येषु
 
एक
द्वि
बहु
प्रथमा
पातव्यः
पातव्यौ
पातव्याः
सम्बोधन
पातव्य
पातव्यौ
पातव्याः
द्वितीया
पातव्यम्
पातव्यौ
पातव्यान्
तृतीया
पातव्येन
पातव्याभ्याम्
पातव्यैः
चतुर्थी
पातव्याय
पातव्याभ्याम्
पातव्येभ्यः
पञ्चमी
पातव्यात् / पातव्याद्
पातव्याभ्याम्
पातव्येभ्यः
षष्ठी
पातव्यस्य
पातव्ययोः
पातव्यानाम्
सप्तमी
पातव्ये
पातव्ययोः
पातव्येषु


अन्याः