पाटयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाटयितव्यः
पाटयितव्यौ
पाटयितव्याः
सम्बोधन
पाटयितव्य
पाटयितव्यौ
पाटयितव्याः
द्वितीया
पाटयितव्यम्
पाटयितव्यौ
पाटयितव्यान्
तृतीया
पाटयितव्येन
पाटयितव्याभ्याम्
पाटयितव्यैः
चतुर्थी
पाटयितव्याय
पाटयितव्याभ्याम्
पाटयितव्येभ्यः
पञ्चमी
पाटयितव्यात् / पाटयितव्याद्
पाटयितव्याभ्याम्
पाटयितव्येभ्यः
षष्ठी
पाटयितव्यस्य
पाटयितव्ययोः
पाटयितव्यानाम्
सप्तमी
पाटयितव्ये
पाटयितव्ययोः
पाटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पाटयितव्यः
पाटयितव्यौ
पाटयितव्याः
सम्बोधन
पाटयितव्य
पाटयितव्यौ
पाटयितव्याः
द्वितीया
पाटयितव्यम्
पाटयितव्यौ
पाटयितव्यान्
तृतीया
पाटयितव्येन
पाटयितव्याभ्याम्
पाटयितव्यैः
चतुर्थी
पाटयितव्याय
पाटयितव्याभ्याम्
पाटयितव्येभ्यः
पञ्चमी
पाटयितव्यात् / पाटयितव्याद्
पाटयितव्याभ्याम्
पाटयितव्येभ्यः
षष्ठी
पाटयितव्यस्य
पाटयितव्ययोः
पाटयितव्यानाम्
सप्तमी
पाटयितव्ये
पाटयितव्ययोः
पाटयितव्येषु


अन्याः