पषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पषितः
पषितौ
पषिताः
सम्बोधन
पषित
पषितौ
पषिताः
द्वितीया
पषितम्
पषितौ
पषितान्
तृतीया
पषितेन
पषिताभ्याम्
पषितैः
चतुर्थी
पषिताय
पषिताभ्याम्
पषितेभ्यः
पञ्चमी
पषितात् / पषिताद्
पषिताभ्याम्
पषितेभ्यः
षष्ठी
पषितस्य
पषितयोः
पषितानाम्
सप्तमी
पषिते
पषितयोः
पषितेषु
 
एक
द्वि
बहु
प्रथमा
पषितः
पषितौ
पषिताः
सम्बोधन
पषित
पषितौ
पषिताः
द्वितीया
पषितम्
पषितौ
पषितान्
तृतीया
पषितेन
पषिताभ्याम्
पषितैः
चतुर्थी
पषिताय
पषिताभ्याम्
पषितेभ्यः
पञ्चमी
पषितात् / पषिताद्
पषिताभ्याम्
पषितेभ्यः
षष्ठी
पषितस्य
पषितयोः
पषितानाम्
सप्तमी
पषिते
पषितयोः
पषितेषु


अन्याः