पवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पवितव्यः
पवितव्यौ
पवितव्याः
सम्बोधन
पवितव्य
पवितव्यौ
पवितव्याः
द्वितीया
पवितव्यम्
पवितव्यौ
पवितव्यान्
तृतीया
पवितव्येन
पवितव्याभ्याम्
पवितव्यैः
चतुर्थी
पवितव्याय
पवितव्याभ्याम्
पवितव्येभ्यः
पञ्चमी
पवितव्यात् / पवितव्याद्
पवितव्याभ्याम्
पवितव्येभ्यः
षष्ठी
पवितव्यस्य
पवितव्ययोः
पवितव्यानाम्
सप्तमी
पवितव्ये
पवितव्ययोः
पवितव्येषु
 
एक
द्वि
बहु
प्रथमा
पवितव्यः
पवितव्यौ
पवितव्याः
सम्बोधन
पवितव्य
पवितव्यौ
पवितव्याः
द्वितीया
पवितव्यम्
पवितव्यौ
पवितव्यान्
तृतीया
पवितव्येन
पवितव्याभ्याम्
पवितव्यैः
चतुर्थी
पवितव्याय
पवितव्याभ्याम्
पवितव्येभ्यः
पञ्चमी
पवितव्यात् / पवितव्याद्
पवितव्याभ्याम्
पवितव्येभ्यः
षष्ठी
पवितव्यस्य
पवितव्ययोः
पवितव्यानाम्
सप्तमी
पवितव्ये
पवितव्ययोः
पवितव्येषु


अन्याः