पवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पवनीयः
पवनीयौ
पवनीयाः
सम्बोधन
पवनीय
पवनीयौ
पवनीयाः
द्वितीया
पवनीयम्
पवनीयौ
पवनीयान्
तृतीया
पवनीयेन
पवनीयाभ्याम्
पवनीयैः
चतुर्थी
पवनीयाय
पवनीयाभ्याम्
पवनीयेभ्यः
पञ्चमी
पवनीयात् / पवनीयाद्
पवनीयाभ्याम्
पवनीयेभ्यः
षष्ठी
पवनीयस्य
पवनीययोः
पवनीयानाम्
सप्तमी
पवनीये
पवनीययोः
पवनीयेषु
 
एक
द्वि
बहु
प्रथमा
पवनीयः
पवनीयौ
पवनीयाः
सम्बोधन
पवनीय
पवनीयौ
पवनीयाः
द्वितीया
पवनीयम्
पवनीयौ
पवनीयान्
तृतीया
पवनीयेन
पवनीयाभ्याम्
पवनीयैः
चतुर्थी
पवनीयाय
पवनीयाभ्याम्
पवनीयेभ्यः
पञ्चमी
पवनीयात् / पवनीयाद्
पवनीयाभ्याम्
पवनीयेभ्यः
षष्ठी
पवनीयस्य
पवनीययोः
पवनीयानाम्
सप्तमी
पवनीये
पवनीययोः
पवनीयेषु


अन्याः