पल्लितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पल्लितव्यः
पल्लितव्यौ
पल्लितव्याः
सम्बोधन
पल्लितव्य
पल्लितव्यौ
पल्लितव्याः
द्वितीया
पल्लितव्यम्
पल्लितव्यौ
पल्लितव्यान्
तृतीया
पल्लितव्येन
पल्लितव्याभ्याम्
पल्लितव्यैः
चतुर्थी
पल्लितव्याय
पल्लितव्याभ्याम्
पल्लितव्येभ्यः
पञ्चमी
पल्लितव्यात् / पल्लितव्याद्
पल्लितव्याभ्याम्
पल्लितव्येभ्यः
षष्ठी
पल्लितव्यस्य
पल्लितव्ययोः
पल्लितव्यानाम्
सप्तमी
पल्लितव्ये
पल्लितव्ययोः
पल्लितव्येषु
 
एक
द्वि
बहु
प्रथमा
पल्लितव्यः
पल्लितव्यौ
पल्लितव्याः
सम्बोधन
पल्लितव्य
पल्लितव्यौ
पल्लितव्याः
द्वितीया
पल्लितव्यम्
पल्लितव्यौ
पल्लितव्यान्
तृतीया
पल्लितव्येन
पल्लितव्याभ्याम्
पल्लितव्यैः
चतुर्थी
पल्लितव्याय
पल्लितव्याभ्याम्
पल्लितव्येभ्यः
पञ्चमी
पल्लितव्यात् / पल्लितव्याद्
पल्लितव्याभ्याम्
पल्लितव्येभ्यः
षष्ठी
पल्लितव्यस्य
पल्लितव्ययोः
पल्लितव्यानाम्
सप्तमी
पल्लितव्ये
पल्लितव्ययोः
पल्लितव्येषु


अन्याः