पर्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्षणीयः
पर्षणीयौ
पर्षणीयाः
सम्बोधन
पर्षणीय
पर्षणीयौ
पर्षणीयाः
द्वितीया
पर्षणीयम्
पर्षणीयौ
पर्षणीयान्
तृतीया
पर्षणीयेन
पर्षणीयाभ्याम्
पर्षणीयैः
चतुर्थी
पर्षणीयाय
पर्षणीयाभ्याम्
पर्षणीयेभ्यः
पञ्चमी
पर्षणीयात् / पर्षणीयाद्
पर्षणीयाभ्याम्
पर्षणीयेभ्यः
षष्ठी
पर्षणीयस्य
पर्षणीययोः
पर्षणीयानाम्
सप्तमी
पर्षणीये
पर्षणीययोः
पर्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
पर्षणीयः
पर्षणीयौ
पर्षणीयाः
सम्बोधन
पर्षणीय
पर्षणीयौ
पर्षणीयाः
द्वितीया
पर्षणीयम्
पर्षणीयौ
पर्षणीयान्
तृतीया
पर्षणीयेन
पर्षणीयाभ्याम्
पर्षणीयैः
चतुर्थी
पर्षणीयाय
पर्षणीयाभ्याम्
पर्षणीयेभ्यः
पञ्चमी
पर्षणीयात् / पर्षणीयाद्
पर्षणीयाभ्याम्
पर्षणीयेभ्यः
षष्ठी
पर्षणीयस्य
पर्षणीययोः
पर्षणीयानाम्
सप्तमी
पर्षणीये
पर्षणीययोः
पर्षणीयेषु


अन्याः