पर्षक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्षकः
पर्षकौ
पर्षकाः
सम्बोधन
पर्षक
पर्षकौ
पर्षकाः
द्वितीया
पर्षकम्
पर्षकौ
पर्षकान्
तृतीया
पर्षकेण
पर्षकाभ्याम्
पर्षकैः
चतुर्थी
पर्षकाय
पर्षकाभ्याम्
पर्षकेभ्यः
पञ्चमी
पर्षकात् / पर्षकाद्
पर्षकाभ्याम्
पर्षकेभ्यः
षष्ठी
पर्षकस्य
पर्षकयोः
पर्षकाणाम्
सप्तमी
पर्षके
पर्षकयोः
पर्षकेषु
 
एक
द्वि
बहु
प्रथमा
पर्षकः
पर्षकौ
पर्षकाः
सम्बोधन
पर्षक
पर्षकौ
पर्षकाः
द्वितीया
पर्षकम्
पर्षकौ
पर्षकान्
तृतीया
पर्षकेण
पर्षकाभ्याम्
पर्षकैः
चतुर्थी
पर्षकाय
पर्षकाभ्याम्
पर्षकेभ्यः
पञ्चमी
पर्षकात् / पर्षकाद्
पर्षकाभ्याम्
पर्षकेभ्यः
षष्ठी
पर्षकस्य
पर्षकयोः
पर्षकाणाम्
सप्तमी
पर्षके
पर्षकयोः
पर्षकेषु


अन्याः