पर्बक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्बकः
पर्बकौ
पर्बकाः
सम्बोधन
पर्बक
पर्बकौ
पर्बकाः
द्वितीया
पर्बकम्
पर्बकौ
पर्बकान्
तृतीया
पर्बकेण
पर्बकाभ्याम्
पर्बकैः
चतुर्थी
पर्बकाय
पर्बकाभ्याम्
पर्बकेभ्यः
पञ्चमी
पर्बकात् / पर्बकाद्
पर्बकाभ्याम्
पर्बकेभ्यः
षष्ठी
पर्बकस्य
पर्बकयोः
पर्बकाणाम्
सप्तमी
पर्बके
पर्बकयोः
पर्बकेषु
 
एक
द्वि
बहु
प्रथमा
पर्बकः
पर्बकौ
पर्बकाः
सम्बोधन
पर्बक
पर्बकौ
पर्बकाः
द्वितीया
पर्बकम्
पर्बकौ
पर्बकान्
तृतीया
पर्बकेण
पर्बकाभ्याम्
पर्बकैः
चतुर्थी
पर्बकाय
पर्बकाभ्याम्
पर्बकेभ्यः
पञ्चमी
पर्बकात् / पर्बकाद्
पर्बकाभ्याम्
पर्बकेभ्यः
षष्ठी
पर्बकस्य
पर्बकयोः
पर्बकाणाम्
सप्तमी
पर्बके
पर्बकयोः
पर्बकेषु


अन्याः