पर्थयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्थयितव्यः
पर्थयितव्यौ
पर्थयितव्याः
सम्बोधन
पर्थयितव्य
पर्थयितव्यौ
पर्थयितव्याः
द्वितीया
पर्थयितव्यम्
पर्थयितव्यौ
पर्थयितव्यान्
तृतीया
पर्थयितव्येन
पर्थयितव्याभ्याम्
पर्थयितव्यैः
चतुर्थी
पर्थयितव्याय
पर्थयितव्याभ्याम्
पर्थयितव्येभ्यः
पञ्चमी
पर्थयितव्यात् / पर्थयितव्याद्
पर्थयितव्याभ्याम्
पर्थयितव्येभ्यः
षष्ठी
पर्थयितव्यस्य
पर्थयितव्ययोः
पर्थयितव्यानाम्
सप्तमी
पर्थयितव्ये
पर्थयितव्ययोः
पर्थयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पर्थयितव्यः
पर्थयितव्यौ
पर्थयितव्याः
सम्बोधन
पर्थयितव्य
पर्थयितव्यौ
पर्थयितव्याः
द्वितीया
पर्थयितव्यम्
पर्थयितव्यौ
पर्थयितव्यान्
तृतीया
पर्थयितव्येन
पर्थयितव्याभ्याम्
पर्थयितव्यैः
चतुर्थी
पर्थयितव्याय
पर्थयितव्याभ्याम्
पर्थयितव्येभ्यः
पञ्चमी
पर्थयितव्यात् / पर्थयितव्याद्
पर्थयितव्याभ्याम्
पर्थयितव्येभ्यः
षष्ठी
पर्थयितव्यस्य
पर्थयितव्ययोः
पर्थयितव्यानाम्
सप्तमी
पर्थयितव्ये
पर्थयितव्ययोः
पर्थयितव्येषु


अन्याः