पर्थनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्थनीयः
पर्थनीयौ
पर्थनीयाः
सम्बोधन
पर्थनीय
पर्थनीयौ
पर्थनीयाः
द्वितीया
पर्थनीयम्
पर्थनीयौ
पर्थनीयान्
तृतीया
पर्थनीयेन
पर्थनीयाभ्याम्
पर्थनीयैः
चतुर्थी
पर्थनीयाय
पर्थनीयाभ्याम्
पर्थनीयेभ्यः
पञ्चमी
पर्थनीयात् / पर्थनीयाद्
पर्थनीयाभ्याम्
पर्थनीयेभ्यः
षष्ठी
पर्थनीयस्य
पर्थनीययोः
पर्थनीयानाम्
सप्तमी
पर्थनीये
पर्थनीययोः
पर्थनीयेषु
 
एक
द्वि
बहु
प्रथमा
पर्थनीयः
पर्थनीयौ
पर्थनीयाः
सम्बोधन
पर्थनीय
पर्थनीयौ
पर्थनीयाः
द्वितीया
पर्थनीयम्
पर्थनीयौ
पर्थनीयान्
तृतीया
पर्थनीयेन
पर्थनीयाभ्याम्
पर्थनीयैः
चतुर्थी
पर्थनीयाय
पर्थनीयाभ्याम्
पर्थनीयेभ्यः
पञ्चमी
पर्थनीयात् / पर्थनीयाद्
पर्थनीयाभ्याम्
पर्थनीयेभ्यः
षष्ठी
पर्थनीयस्य
पर्थनीययोः
पर्थनीयानाम्
सप्तमी
पर्थनीये
पर्थनीययोः
पर्थनीयेषु


अन्याः