पर्थक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्थकः
पर्थकौ
पर्थकाः
सम्बोधन
पर्थक
पर्थकौ
पर्थकाः
द्वितीया
पर्थकम्
पर्थकौ
पर्थकान्
तृतीया
पर्थकेन
पर्थकाभ्याम्
पर्थकैः
चतुर्थी
पर्थकाय
पर्थकाभ्याम्
पर्थकेभ्यः
पञ्चमी
पर्थकात् / पर्थकाद्
पर्थकाभ्याम्
पर्थकेभ्यः
षष्ठी
पर्थकस्य
पर्थकयोः
पर्थकानाम्
सप्तमी
पर्थके
पर्थकयोः
पर्थकेषु
 
एक
द्वि
बहु
प्रथमा
पर्थकः
पर्थकौ
पर्थकाः
सम्बोधन
पर्थक
पर्थकौ
पर्थकाः
द्वितीया
पर्थकम्
पर्थकौ
पर्थकान्
तृतीया
पर्थकेन
पर्थकाभ्याम्
पर्थकैः
चतुर्थी
पर्थकाय
पर्थकाभ्याम्
पर्थकेभ्यः
पञ्चमी
पर्थकात् / पर्थकाद्
पर्थकाभ्याम्
पर्थकेभ्यः
षष्ठी
पर्थकस्य
पर्थकयोः
पर्थकानाम्
सप्तमी
पर्थके
पर्थकयोः
पर्थकेषु


अन्याः