पर्चयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पर्चयितव्यः
पर्चयितव्यौ
पर्चयितव्याः
सम्बोधन
पर्चयितव्य
पर्चयितव्यौ
पर्चयितव्याः
द्वितीया
पर्चयितव्यम्
पर्चयितव्यौ
पर्चयितव्यान्
तृतीया
पर्चयितव्येन
पर्चयितव्याभ्याम्
पर्चयितव्यैः
चतुर्थी
पर्चयितव्याय
पर्चयितव्याभ्याम्
पर्चयितव्येभ्यः
पञ्चमी
पर्चयितव्यात् / पर्चयितव्याद्
पर्चयितव्याभ्याम्
पर्चयितव्येभ्यः
षष्ठी
पर्चयितव्यस्य
पर्चयितव्ययोः
पर्चयितव्यानाम्
सप्तमी
पर्चयितव्ये
पर्चयितव्ययोः
पर्चयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पर्चयितव्यः
पर्चयितव्यौ
पर्चयितव्याः
सम्बोधन
पर्चयितव्य
पर्चयितव्यौ
पर्चयितव्याः
द्वितीया
पर्चयितव्यम्
पर्चयितव्यौ
पर्चयितव्यान्
तृतीया
पर्चयितव्येन
पर्चयितव्याभ्याम्
पर्चयितव्यैः
चतुर्थी
पर्चयितव्याय
पर्चयितव्याभ्याम्
पर्चयितव्येभ्यः
पञ्चमी
पर्चयितव्यात् / पर्चयितव्याद्
पर्चयितव्याभ्याम्
पर्चयितव्येभ्यः
षष्ठी
पर्चयितव्यस्य
पर्चयितव्ययोः
पर्चयितव्यानाम्
सप्तमी
पर्चयितव्ये
पर्चयितव्ययोः
पर्चयितव्येषु


अन्याः