परिव्राज् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परिव्राट् / परिव्राड्
परिव्राजौ
परिव्राजः
सम्बोधन
परिव्राट् / परिव्राड्
परिव्राजौ
परिव्राजः
द्वितीया
परिव्राजम्
परिव्राजौ
परिव्राजः
तृतीया
परिव्राजा
परिव्राड्भ्याम्
परिव्राड्भिः
चतुर्थी
परिव्राजे
परिव्राड्भ्याम्
परिव्राड्भ्यः
पञ्चमी
परिव्राजः
परिव्राड्भ्याम्
परिव्राड्भ्यः
षष्ठी
परिव्राजः
परिव्राजोः
परिव्राजाम्
सप्तमी
परिव्राजि
परिव्राजोः
परिव्राट्त्सु / परिव्राट्सु
 
एक
द्वि
बहु
प्रथमा
परिव्राट् / परिव्राड्
परिव्राजौ
परिव्राजः
सम्बोधन
परिव्राट् / परिव्राड्
परिव्राजौ
परिव्राजः
द्वितीया
परिव्राजम्
परिव्राजौ
परिव्राजः
तृतीया
परिव्राजा
परिव्राड्भ्याम्
परिव्राड्भिः
चतुर्थी
परिव्राजे
परिव्राड्भ्याम्
परिव्राड्भ्यः
पञ्चमी
परिव्राजः
परिव्राड्भ्याम्
परिव्राड्भ्यः
षष्ठी
परिव्राजः
परिव्राजोः
परिव्राजाम्
सप्तमी
परिव्राजि
परिव्राजोः
परिव्राट्त्सु / परिव्राट्सु