पननीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पननीयः
पननीयौ
पननीयाः
सम्बोधन
पननीय
पननीयौ
पननीयाः
द्वितीया
पननीयम्
पननीयौ
पननीयान्
तृतीया
पननीयेन
पननीयाभ्याम्
पननीयैः
चतुर्थी
पननीयाय
पननीयाभ्याम्
पननीयेभ्यः
पञ्चमी
पननीयात् / पननीयाद्
पननीयाभ्याम्
पननीयेभ्यः
षष्ठी
पननीयस्य
पननीययोः
पननीयानाम्
सप्तमी
पननीये
पननीययोः
पननीयेषु
 
एक
द्वि
बहु
प्रथमा
पननीयः
पननीयौ
पननीयाः
सम्बोधन
पननीय
पननीयौ
पननीयाः
द्वितीया
पननीयम्
पननीयौ
पननीयान्
तृतीया
पननीयेन
पननीयाभ्याम्
पननीयैः
चतुर्थी
पननीयाय
पननीयाभ्याम्
पननीयेभ्यः
पञ्चमी
पननीयात् / पननीयाद्
पननीयाभ्याम्
पननीयेभ्यः
षष्ठी
पननीयस्य
पननीययोः
पननीयानाम्
सप्तमी
पननीये
पननीययोः
पननीयेषु


अन्याः