पथित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पथितः
पथितौ
पथिताः
सम्बोधन
पथित
पथितौ
पथिताः
द्वितीया
पथितम्
पथितौ
पथितान्
तृतीया
पथितेन
पथिताभ्याम्
पथितैः
चतुर्थी
पथिताय
पथिताभ्याम्
पथितेभ्यः
पञ्चमी
पथितात् / पथिताद्
पथिताभ्याम्
पथितेभ्यः
षष्ठी
पथितस्य
पथितयोः
पथितानाम्
सप्तमी
पथिते
पथितयोः
पथितेषु
 
एक
द्वि
बहु
प्रथमा
पथितः
पथितौ
पथिताः
सम्बोधन
पथित
पथितौ
पथिताः
द्वितीया
पथितम्
पथितौ
पथितान्
तृतीया
पथितेन
पथिताभ्याम्
पथितैः
चतुर्थी
पथिताय
पथिताभ्याम्
पथितेभ्यः
पञ्चमी
पथितात् / पथिताद्
पथिताभ्याम्
पथितेभ्यः
षष्ठी
पथितस्य
पथितयोः
पथितानाम्
सप्तमी
पथिते
पथितयोः
पथितेषु


अन्याः