पण्डमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पण्डमानः
पण्डमानौ
पण्डमानाः
सम्बोधन
पण्डमान
पण्डमानौ
पण्डमानाः
द्वितीया
पण्डमानम्
पण्डमानौ
पण्डमानान्
तृतीया
पण्डमानेन
पण्डमानाभ्याम्
पण्डमानैः
चतुर्थी
पण्डमानाय
पण्डमानाभ्याम्
पण्डमानेभ्यः
पञ्चमी
पण्डमानात् / पण्डमानाद्
पण्डमानाभ्याम्
पण्डमानेभ्यः
षष्ठी
पण्डमानस्य
पण्डमानयोः
पण्डमानानाम्
सप्तमी
पण्डमाने
पण्डमानयोः
पण्डमानेषु
 
एक
द्वि
बहु
प्रथमा
पण्डमानः
पण्डमानौ
पण्डमानाः
सम्बोधन
पण्डमान
पण्डमानौ
पण्डमानाः
द्वितीया
पण्डमानम्
पण्डमानौ
पण्डमानान्
तृतीया
पण्डमानेन
पण्डमानाभ्याम्
पण्डमानैः
चतुर्थी
पण्डमानाय
पण्डमानाभ्याम्
पण्डमानेभ्यः
पञ्चमी
पण्डमानात् / पण्डमानाद्
पण्डमानाभ्याम्
पण्डमानेभ्यः
षष्ठी
पण्डमानस्य
पण्डमानयोः
पण्डमानानाम्
सप्तमी
पण्डमाने
पण्डमानयोः
पण्डमानेषु


अन्याः