पञ्चित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पञ्चितः
पञ्चितौ
पञ्चिताः
सम्बोधन
पञ्चित
पञ्चितौ
पञ्चिताः
द्वितीया
पञ्चितम्
पञ्चितौ
पञ्चितान्
तृतीया
पञ्चितेन
पञ्चिताभ्याम्
पञ्चितैः
चतुर्थी
पञ्चिताय
पञ्चिताभ्याम्
पञ्चितेभ्यः
पञ्चमी
पञ्चितात् / पञ्चिताद्
पञ्चिताभ्याम्
पञ्चितेभ्यः
षष्ठी
पञ्चितस्य
पञ्चितयोः
पञ्चितानाम्
सप्तमी
पञ्चिते
पञ्चितयोः
पञ्चितेषु
 
एक
द्वि
बहु
प्रथमा
पञ्चितः
पञ्चितौ
पञ्चिताः
सम्बोधन
पञ्चित
पञ्चितौ
पञ्चिताः
द्वितीया
पञ्चितम्
पञ्चितौ
पञ्चितान्
तृतीया
पञ्चितेन
पञ्चिताभ्याम्
पञ्चितैः
चतुर्थी
पञ्चिताय
पञ्चिताभ्याम्
पञ्चितेभ्यः
पञ्चमी
पञ्चितात् / पञ्चिताद्
पञ्चिताभ्याम्
पञ्चितेभ्यः
षष्ठी
पञ्चितस्य
पञ्चितयोः
पञ्चितानाम्
सप्तमी
पञ्चिते
पञ्चितयोः
पञ्चितेषु


अन्याः