पचत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पचन्
पचन्तौ
पचन्तः
सम्बोधन
पचन्
पचन्तौ
पचन्तः
द्वितीया
पचन्तम्
पचन्तौ
पचतः
तृतीया
पचता
पचद्भ्याम्
पचद्भिः
चतुर्थी
पचते
पचद्भ्याम्
पचद्भ्यः
पञ्चमी
पचतः
पचद्भ्याम्
पचद्भ्यः
षष्ठी
पचतः
पचतोः
पचताम्
सप्तमी
पचति
पचतोः
पचत्सु
 
एक
द्वि
बहु
प्रथमा
पचन्
पचन्तौ
पचन्तः
सम्बोधन
पचन्
पचन्तौ
पचन्तः
द्वितीया
पचन्तम्
पचन्तौ
पचतः
तृतीया
पचता
पचद्भ्याम्
पचद्भिः
चतुर्थी
पचते
पचद्भ्याम्
पचद्भ्यः
पञ्चमी
पचतः
पचद्भ्याम्
पचद्भ्यः
षष्ठी
पचतः
पचतोः
पचताम्
सप्तमी
पचति
पचतोः
पचत्सु


अन्याः