पक्षयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पक्षयितव्यः
पक्षयितव्यौ
पक्षयितव्याः
सम्बोधन
पक्षयितव्य
पक्षयितव्यौ
पक्षयितव्याः
द्वितीया
पक्षयितव्यम्
पक्षयितव्यौ
पक्षयितव्यान्
तृतीया
पक्षयितव्येन
पक्षयितव्याभ्याम्
पक्षयितव्यैः
चतुर्थी
पक्षयितव्याय
पक्षयितव्याभ्याम्
पक्षयितव्येभ्यः
पञ्चमी
पक्षयितव्यात् / पक्षयितव्याद्
पक्षयितव्याभ्याम्
पक्षयितव्येभ्यः
षष्ठी
पक्षयितव्यस्य
पक्षयितव्ययोः
पक्षयितव्यानाम्
सप्तमी
पक्षयितव्ये
पक्षयितव्ययोः
पक्षयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पक्षयितव्यः
पक्षयितव्यौ
पक्षयितव्याः
सम्बोधन
पक्षयितव्य
पक्षयितव्यौ
पक्षयितव्याः
द्वितीया
पक्षयितव्यम्
पक्षयितव्यौ
पक्षयितव्यान्
तृतीया
पक्षयितव्येन
पक्षयितव्याभ्याम्
पक्षयितव्यैः
चतुर्थी
पक्षयितव्याय
पक्षयितव्याभ्याम्
पक्षयितव्येभ्यः
पञ्चमी
पक्षयितव्यात् / पक्षयितव्याद्
पक्षयितव्याभ्याम्
पक्षयितव्येभ्यः
षष्ठी
पक्षयितव्यस्य
पक्षयितव्ययोः
पक्षयितव्यानाम्
सप्तमी
पक्षयितव्ये
पक्षयितव्ययोः
पक्षयितव्येषु


अन्याः