पंशयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पंशयितव्यः
पंशयितव्यौ
पंशयितव्याः
सम्बोधन
पंशयितव्य
पंशयितव्यौ
पंशयितव्याः
द्वितीया
पंशयितव्यम्
पंशयितव्यौ
पंशयितव्यान्
तृतीया
पंशयितव्येन
पंशयितव्याभ्याम्
पंशयितव्यैः
चतुर्थी
पंशयितव्याय
पंशयितव्याभ्याम्
पंशयितव्येभ्यः
पञ्चमी
पंशयितव्यात् / पंशयितव्याद्
पंशयितव्याभ्याम्
पंशयितव्येभ्यः
षष्ठी
पंशयितव्यस्य
पंशयितव्ययोः
पंशयितव्यानाम्
सप्तमी
पंशयितव्ये
पंशयितव्ययोः
पंशयितव्येषु
 
एक
द्वि
बहु
प्रथमा
पंशयितव्यः
पंशयितव्यौ
पंशयितव्याः
सम्बोधन
पंशयितव्य
पंशयितव्यौ
पंशयितव्याः
द्वितीया
पंशयितव्यम्
पंशयितव्यौ
पंशयितव्यान्
तृतीया
पंशयितव्येन
पंशयितव्याभ्याम्
पंशयितव्यैः
चतुर्थी
पंशयितव्याय
पंशयितव्याभ्याम्
पंशयितव्येभ्यः
पञ्चमी
पंशयितव्यात् / पंशयितव्याद्
पंशयितव्याभ्याम्
पंशयितव्येभ्यः
षष्ठी
पंशयितव्यस्य
पंशयितव्ययोः
पंशयितव्यानाम्
सप्तमी
पंशयितव्ये
पंशयितव्ययोः
पंशयितव्येषु


अन्याः