पंशमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पंशमानः
पंशमानौ
पंशमानाः
सम्बोधन
पंशमान
पंशमानौ
पंशमानाः
द्वितीया
पंशमानम्
पंशमानौ
पंशमानान्
तृतीया
पंशमानेन
पंशमानाभ्याम्
पंशमानैः
चतुर्थी
पंशमानाय
पंशमानाभ्याम्
पंशमानेभ्यः
पञ्चमी
पंशमानात् / पंशमानाद्
पंशमानाभ्याम्
पंशमानेभ्यः
षष्ठी
पंशमानस्य
पंशमानयोः
पंशमानानाम्
सप्तमी
पंशमाने
पंशमानयोः
पंशमानेषु
 
एक
द्वि
बहु
प्रथमा
पंशमानः
पंशमानौ
पंशमानाः
सम्बोधन
पंशमान
पंशमानौ
पंशमानाः
द्वितीया
पंशमानम्
पंशमानौ
पंशमानान्
तृतीया
पंशमानेन
पंशमानाभ्याम्
पंशमानैः
चतुर्थी
पंशमानाय
पंशमानाभ्याम्
पंशमानेभ्यः
पञ्चमी
पंशमानात् / पंशमानाद्
पंशमानाभ्याम्
पंशमानेभ्यः
षष्ठी
पंशमानस्य
पंशमानयोः
पंशमानानाम्
सप्तमी
पंशमाने
पंशमानयोः
पंशमानेषु


अन्याः