न्यग्रोध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
न्यग्रोधः
न्यग्रोधौ
न्यग्रोधाः
सम्बोधन
न्यग्रोध
न्यग्रोधौ
न्यग्रोधाः
द्वितीया
न्यग्रोधम्
न्यग्रोधौ
न्यग्रोधान्
तृतीया
न्यग्रोधेन
न्यग्रोधाभ्याम्
न्यग्रोधैः
चतुर्थी
न्यग्रोधाय
न्यग्रोधाभ्याम्
न्यग्रोधेभ्यः
पञ्चमी
न्यग्रोधात् / न्यग्रोधाद्
न्यग्रोधाभ्याम्
न्यग्रोधेभ्यः
षष्ठी
न्यग्रोधस्य
न्यग्रोधयोः
न्यग्रोधानाम्
सप्तमी
न्यग्रोधे
न्यग्रोधयोः
न्यग्रोधेषु
 
एक
द्वि
बहु
प्रथमा
न्यग्रोधः
न्यग्रोधौ
न्यग्रोधाः
सम्बोधन
न्यग्रोध
न्यग्रोधौ
न्यग्रोधाः
द्वितीया
न्यग्रोधम्
न्यग्रोधौ
न्यग्रोधान्
तृतीया
न्यग्रोधेन
न्यग्रोधाभ्याम्
न्यग्रोधैः
चतुर्थी
न्यग्रोधाय
न्यग्रोधाभ्याम्
न्यग्रोधेभ्यः
पञ्चमी
न्यग्रोधात् / न्यग्रोधाद्
न्यग्रोधाभ्याम्
न्यग्रोधेभ्यः
षष्ठी
न्यग्रोधस्य
न्यग्रोधयोः
न्यग्रोधानाम्
सप्तमी
न्यग्रोधे
न्यग्रोधयोः
न्यग्रोधेषु