नैसर्गिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैसर्गिकः
नैसर्गिकौ
नैसर्गिकाः
सम्बोधन
नैसर्गिक
नैसर्गिकौ
नैसर्गिकाः
द्वितीया
नैसर्गिकम्
नैसर्गिकौ
नैसर्गिकान्
तृतीया
नैसर्गिकेण
नैसर्गिकाभ्याम्
नैसर्गिकैः
चतुर्थी
नैसर्गिकाय
नैसर्गिकाभ्याम्
नैसर्गिकेभ्यः
पञ्चमी
नैसर्गिकात् / नैसर्गिकाद्
नैसर्गिकाभ्याम्
नैसर्गिकेभ्यः
षष्ठी
नैसर्गिकस्य
नैसर्गिकयोः
नैसर्गिकाणाम्
सप्तमी
नैसर्गिके
नैसर्गिकयोः
नैसर्गिकेषु
 
एक
द्वि
बहु
प्रथमा
नैसर्गिकः
नैसर्गिकौ
नैसर्गिकाः
सम्बोधन
नैसर्गिक
नैसर्गिकौ
नैसर्गिकाः
द्वितीया
नैसर्गिकम्
नैसर्गिकौ
नैसर्गिकान्
तृतीया
नैसर्गिकेण
नैसर्गिकाभ्याम्
नैसर्गिकैः
चतुर्थी
नैसर्गिकाय
नैसर्गिकाभ्याम्
नैसर्गिकेभ्यः
पञ्चमी
नैसर्गिकात् / नैसर्गिकाद्
नैसर्गिकाभ्याम्
नैसर्गिकेभ्यः
षष्ठी
नैसर्गिकस्य
नैसर्गिकयोः
नैसर्गिकाणाम्
सप्तमी
नैसर्गिके
नैसर्गिकयोः
नैसर्गिकेषु


अन्याः