नैष्पेषिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैष्पेषिकः
नैष्पेषिकौ
नैष्पेषिकाः
सम्बोधन
नैष्पेषिक
नैष्पेषिकौ
नैष्पेषिकाः
द्वितीया
नैष्पेषिकम्
नैष्पेषिकौ
नैष्पेषिकान्
तृतीया
नैष्पेषिकेण
नैष्पेषिकाभ्याम्
नैष्पेषिकैः
चतुर्थी
नैष्पेषिकाय
नैष्पेषिकाभ्याम्
नैष्पेषिकेभ्यः
पञ्चमी
नैष्पेषिकात् / नैष्पेषिकाद्
नैष्पेषिकाभ्याम्
नैष्पेषिकेभ्यः
षष्ठी
नैष्पेषिकस्य
नैष्पेषिकयोः
नैष्पेषिकाणाम्
सप्तमी
नैष्पेषिके
नैष्पेषिकयोः
नैष्पेषिकेषु
 
एक
द्वि
बहु
प्रथमा
नैष्पेषिकः
नैष्पेषिकौ
नैष्पेषिकाः
सम्बोधन
नैष्पेषिक
नैष्पेषिकौ
नैष्पेषिकाः
द्वितीया
नैष्पेषिकम्
नैष्पेषिकौ
नैष्पेषिकान्
तृतीया
नैष्पेषिकेण
नैष्पेषिकाभ्याम्
नैष्पेषिकैः
चतुर्थी
नैष्पेषिकाय
नैष्पेषिकाभ्याम्
नैष्पेषिकेभ्यः
पञ्चमी
नैष्पेषिकात् / नैष्पेषिकाद्
नैष्पेषिकाभ्याम्
नैष्पेषिकेभ्यः
षष्ठी
नैष्पेषिकस्य
नैष्पेषिकयोः
नैष्पेषिकाणाम्
सप्तमी
नैष्पेषिके
नैष्पेषिकयोः
नैष्पेषिकेषु


अन्याः