नैष्कसहस्रिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैष्कसहस्रिकः
नैष्कसहस्रिकौ
नैष्कसहस्रिकाः
सम्बोधन
नैष्कसहस्रिक
नैष्कसहस्रिकौ
नैष्कसहस्रिकाः
द्वितीया
नैष्कसहस्रिकम्
नैष्कसहस्रिकौ
नैष्कसहस्रिकान्
तृतीया
नैष्कसहस्रिकेण
नैष्कसहस्रिकाभ्याम्
नैष्कसहस्रिकैः
चतुर्थी
नैष्कसहस्रिकाय
नैष्कसहस्रिकाभ्याम्
नैष्कसहस्रिकेभ्यः
पञ्चमी
नैष्कसहस्रिकात् / नैष्कसहस्रिकाद्
नैष्कसहस्रिकाभ्याम्
नैष्कसहस्रिकेभ्यः
षष्ठी
नैष्कसहस्रिकस्य
नैष्कसहस्रिकयोः
नैष्कसहस्रिकाणाम्
सप्तमी
नैष्कसहस्रिके
नैष्कसहस्रिकयोः
नैष्कसहस्रिकेषु
 
एक
द्वि
बहु
प्रथमा
नैष्कसहस्रिकः
नैष्कसहस्रिकौ
नैष्कसहस्रिकाः
सम्बोधन
नैष्कसहस्रिक
नैष्कसहस्रिकौ
नैष्कसहस्रिकाः
द्वितीया
नैष्कसहस्रिकम्
नैष्कसहस्रिकौ
नैष्कसहस्रिकान्
तृतीया
नैष्कसहस्रिकेण
नैष्कसहस्रिकाभ्याम्
नैष्कसहस्रिकैः
चतुर्थी
नैष्कसहस्रिकाय
नैष्कसहस्रिकाभ्याम्
नैष्कसहस्रिकेभ्यः
पञ्चमी
नैष्कसहस्रिकात् / नैष्कसहस्रिकाद्
नैष्कसहस्रिकाभ्याम्
नैष्कसहस्रिकेभ्यः
षष्ठी
नैष्कसहस्रिकस्य
नैष्कसहस्रिकयोः
नैष्कसहस्रिकाणाम्
सप्तमी
नैष्कसहस्रिके
नैष्कसहस्रिकयोः
नैष्कसहस्रिकेषु


अन्याः