नैधेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैधेयः
नैधेयौ
नैधेयाः
सम्बोधन
नैधेय
नैधेयौ
नैधेयाः
द्वितीया
नैधेयम्
नैधेयौ
नैधेयान्
तृतीया
नैधेयेन
नैधेयाभ्याम्
नैधेयैः
चतुर्थी
नैधेयाय
नैधेयाभ्याम्
नैधेयेभ्यः
पञ्चमी
नैधेयात् / नैधेयाद्
नैधेयाभ्याम्
नैधेयेभ्यः
षष्ठी
नैधेयस्य
नैधेययोः
नैधेयानाम्
सप्तमी
नैधेये
नैधेययोः
नैधेयेषु
 
एक
द्वि
बहु
प्रथमा
नैधेयः
नैधेयौ
नैधेयाः
सम्बोधन
नैधेय
नैधेयौ
नैधेयाः
द्वितीया
नैधेयम्
नैधेयौ
नैधेयान्
तृतीया
नैधेयेन
नैधेयाभ्याम्
नैधेयैः
चतुर्थी
नैधेयाय
नैधेयाभ्याम्
नैधेयेभ्यः
पञ्चमी
नैधेयात् / नैधेयाद्
नैधेयाभ्याम्
नैधेयेभ्यः
षष्ठी
नैधेयस्य
नैधेययोः
नैधेयानाम्
सप्तमी
नैधेये
नैधेययोः
नैधेयेषु