नेषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेषितव्यः
नेषितव्यौ
नेषितव्याः
सम्बोधन
नेषितव्य
नेषितव्यौ
नेषितव्याः
द्वितीया
नेषितव्यम्
नेषितव्यौ
नेषितव्यान्
तृतीया
नेषितव्येन
नेषितव्याभ्याम्
नेषितव्यैः
चतुर्थी
नेषितव्याय
नेषितव्याभ्याम्
नेषितव्येभ्यः
पञ्चमी
नेषितव्यात् / नेषितव्याद्
नेषितव्याभ्याम्
नेषितव्येभ्यः
षष्ठी
नेषितव्यस्य
नेषितव्ययोः
नेषितव्यानाम्
सप्तमी
नेषितव्ये
नेषितव्ययोः
नेषितव्येषु
 
एक
द्वि
बहु
प्रथमा
नेषितव्यः
नेषितव्यौ
नेषितव्याः
सम्बोधन
नेषितव्य
नेषितव्यौ
नेषितव्याः
द्वितीया
नेषितव्यम्
नेषितव्यौ
नेषितव्यान्
तृतीया
नेषितव्येन
नेषितव्याभ्याम्
नेषितव्यैः
चतुर्थी
नेषितव्याय
नेषितव्याभ्याम्
नेषितव्येभ्यः
पञ्चमी
नेषितव्यात् / नेषितव्याद्
नेषितव्याभ्याम्
नेषितव्येभ्यः
षष्ठी
नेषितव्यस्य
नेषितव्ययोः
नेषितव्यानाम्
सप्तमी
नेषितव्ये
नेषितव्ययोः
नेषितव्येषु


अन्याः