नेषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेषितः
नेषितौ
नेषिताः
सम्बोधन
नेषित
नेषितौ
नेषिताः
द्वितीया
नेषितम्
नेषितौ
नेषितान्
तृतीया
नेषितेन
नेषिताभ्याम्
नेषितैः
चतुर्थी
नेषिताय
नेषिताभ्याम्
नेषितेभ्यः
पञ्चमी
नेषितात् / नेषिताद्
नेषिताभ्याम्
नेषितेभ्यः
षष्ठी
नेषितस्य
नेषितयोः
नेषितानाम्
सप्तमी
नेषिते
नेषितयोः
नेषितेषु
 
एक
द्वि
बहु
प्रथमा
नेषितः
नेषितौ
नेषिताः
सम्बोधन
नेषित
नेषितौ
नेषिताः
द्वितीया
नेषितम्
नेषितौ
नेषितान्
तृतीया
नेषितेन
नेषिताभ्याम्
नेषितैः
चतुर्थी
नेषिताय
नेषिताभ्याम्
नेषितेभ्यः
पञ्चमी
नेषितात् / नेषिताद्
नेषिताभ्याम्
नेषितेभ्यः
षष्ठी
नेषितस्य
नेषितयोः
नेषितानाम्
सप्तमी
नेषिते
नेषितयोः
नेषितेषु


अन्याः