नेदमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नेदमानः
नेदमानौ
नेदमानाः
सम्बोधन
नेदमान
नेदमानौ
नेदमानाः
द्वितीया
नेदमानम्
नेदमानौ
नेदमानान्
तृतीया
नेदमानेन
नेदमानाभ्याम्
नेदमानैः
चतुर्थी
नेदमानाय
नेदमानाभ्याम्
नेदमानेभ्यः
पञ्चमी
नेदमानात् / नेदमानाद्
नेदमानाभ्याम्
नेदमानेभ्यः
षष्ठी
नेदमानस्य
नेदमानयोः
नेदमानानाम्
सप्तमी
नेदमाने
नेदमानयोः
नेदमानेषु
 
एक
द्वि
बहु
प्रथमा
नेदमानः
नेदमानौ
नेदमानाः
सम्बोधन
नेदमान
नेदमानौ
नेदमानाः
द्वितीया
नेदमानम्
नेदमानौ
नेदमानान्
तृतीया
नेदमानेन
नेदमानाभ्याम्
नेदमानैः
चतुर्थी
नेदमानाय
नेदमानाभ्याम्
नेदमानेभ्यः
पञ्चमी
नेदमानात् / नेदमानाद्
नेदमानाभ्याम्
नेदमानेभ्यः
षष्ठी
नेदमानस्य
नेदमानयोः
नेदमानानाम्
सप्तमी
नेदमाने
नेदमानयोः
नेदमानेषु


अन्याः