नृप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नृपः
नृपौ
नृपाः
सम्बोधन
नृप
नृपौ
नृपाः
द्वितीया
नृपम्
नृपौ
नृपान्
तृतीया
नृपेण
नृपाभ्याम्
नृपैः
चतुर्थी
नृपाय
नृपाभ्याम्
नृपेभ्यः
पञ्चमी
नृपात् / नृपाद्
नृपाभ्याम्
नृपेभ्यः
षष्ठी
नृपस्य
नृपयोः
नृपाणाम्
सप्तमी
नृपे
नृपयोः
नृपेषु
 
एक
द्वि
बहु
प्रथमा
नृपः
नृपौ
नृपाः
सम्बोधन
नृप
नृपौ
नृपाः
द्वितीया
नृपम्
नृपौ
नृपान्
तृतीया
नृपेण
नृपाभ्याम्
नृपैः
चतुर्थी
नृपाय
नृपाभ्याम्
नृपेभ्यः
पञ्चमी
नृपात् / नृपाद्
नृपाभ्याम्
नृपेभ्यः
षष्ठी
नृपस्य
नृपयोः
नृपाणाम्
सप्तमी
नृपे
नृपयोः
नृपेषु