नृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ना
नरौ
नरः
सम्बोधन
नः
नरौ
नरः
द्वितीया
नरम्
नरौ
नॄन्
तृतीया
न्रा
नृभ्याम्
नृभिः
चतुर्थी
न्रे
नृभ्याम्
नृभ्यः
पञ्चमी
नुः
नृभ्याम्
नृभ्यः
षष्ठी
नुः
न्रोः
नॄणाम् / नृणाम्
सप्तमी
नरि
न्रोः
नृषु
 
एक
द्वि
बहु
प्रथमा
ना
नरौ
नरः
सम्बोधन
नः
नरौ
नरः
द्वितीया
नरम्
नरौ
नॄन्
तृतीया
न्रा
नृभ्याम्
नृभिः
चतुर्थी
न्रे
नृभ्याम्
नृभ्यः
पञ्चमी
नुः
नृभ्याम्
नृभ्यः
षष्ठी
नुः
न्रोः
नॄणाम् / नृणाम्
सप्तमी
नरि
न्रोः
नृषु