नूत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नूतः
नूतौ
नूताः
सम्बोधन
नूत
नूतौ
नूताः
द्वितीया
नूतम्
नूतौ
नूतान्
तृतीया
नूतेन
नूताभ्याम्
नूतैः
चतुर्थी
नूताय
नूताभ्याम्
नूतेभ्यः
पञ्चमी
नूतात् / नूताद्
नूताभ्याम्
नूतेभ्यः
षष्ठी
नूतस्य
नूतयोः
नूतानाम्
सप्तमी
नूते
नूतयोः
नूतेषु
 
एक
द्वि
बहु
प्रथमा
नूतः
नूतौ
नूताः
सम्बोधन
नूत
नूतौ
नूताः
द्वितीया
नूतम्
नूतौ
नूतान्
तृतीया
नूतेन
नूताभ्याम्
नूतैः
चतुर्थी
नूताय
नूताभ्याम्
नूतेभ्यः
पञ्चमी
नूतात् / नूताद्
नूताभ्याम्
नूतेभ्यः
षष्ठी
नूतस्य
नूतयोः
नूतानाम्
सप्तमी
नूते
नूतयोः
नूतेषु


अन्याः