नुदमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नुदमानः
नुदमानौ
नुदमानाः
सम्बोधन
नुदमान
नुदमानौ
नुदमानाः
द्वितीया
नुदमानम्
नुदमानौ
नुदमानान्
तृतीया
नुदमानेन
नुदमानाभ्याम्
नुदमानैः
चतुर्थी
नुदमानाय
नुदमानाभ्याम्
नुदमानेभ्यः
पञ्चमी
नुदमानात् / नुदमानाद्
नुदमानाभ्याम्
नुदमानेभ्यः
षष्ठी
नुदमानस्य
नुदमानयोः
नुदमानानाम्
सप्तमी
नुदमाने
नुदमानयोः
नुदमानेषु
 
एक
द्वि
बहु
प्रथमा
नुदमानः
नुदमानौ
नुदमानाः
सम्बोधन
नुदमान
नुदमानौ
नुदमानाः
द्वितीया
नुदमानम्
नुदमानौ
नुदमानान्
तृतीया
नुदमानेन
नुदमानाभ्याम्
नुदमानैः
चतुर्थी
नुदमानाय
नुदमानाभ्याम्
नुदमानेभ्यः
पञ्चमी
नुदमानात् / नुदमानाद्
नुदमानाभ्याम्
नुदमानेभ्यः
षष्ठी
नुदमानस्य
नुदमानयोः
नुदमानानाम्
सप्तमी
नुदमाने
नुदमानयोः
नुदमानेषु


अन्याः