नुत्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नुत्तः
नुत्तौ
नुत्ताः
सम्बोधन
नुत्त
नुत्तौ
नुत्ताः
द्वितीया
नुत्तम्
नुत्तौ
नुत्तान्
तृतीया
नुत्तेन
नुत्ताभ्याम्
नुत्तैः
चतुर्थी
नुत्ताय
नुत्ताभ्याम्
नुत्तेभ्यः
पञ्चमी
नुत्तात् / नुत्ताद्
नुत्ताभ्याम्
नुत्तेभ्यः
षष्ठी
नुत्तस्य
नुत्तयोः
नुत्तानाम्
सप्तमी
नुत्ते
नुत्तयोः
नुत्तेषु
 
एक
द्वि
बहु
प्रथमा
नुत्तः
नुत्तौ
नुत्ताः
सम्बोधन
नुत्त
नुत्तौ
नुत्ताः
द्वितीया
नुत्तम्
नुत्तौ
नुत्तान्
तृतीया
नुत्तेन
नुत्ताभ्याम्
नुत्तैः
चतुर्थी
नुत्ताय
नुत्ताभ्याम्
नुत्तेभ्यः
पञ्चमी
नुत्तात् / नुत्ताद्
नुत्ताभ्याम्
नुत्तेभ्यः
षष्ठी
नुत्तस्य
नुत्तयोः
नुत्तानाम्
सप्तमी
नुत्ते
नुत्तयोः
नुत्तेषु


अन्याः