नीलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नीलितव्यः
नीलितव्यौ
नीलितव्याः
सम्बोधन
नीलितव्य
नीलितव्यौ
नीलितव्याः
द्वितीया
नीलितव्यम्
नीलितव्यौ
नीलितव्यान्
तृतीया
नीलितव्येन
नीलितव्याभ्याम्
नीलितव्यैः
चतुर्थी
नीलितव्याय
नीलितव्याभ्याम्
नीलितव्येभ्यः
पञ्चमी
नीलितव्यात् / नीलितव्याद्
नीलितव्याभ्याम्
नीलितव्येभ्यः
षष्ठी
नीलितव्यस्य
नीलितव्ययोः
नीलितव्यानाम्
सप्तमी
नीलितव्ये
नीलितव्ययोः
नीलितव्येषु
 
एक
द्वि
बहु
प्रथमा
नीलितव्यः
नीलितव्यौ
नीलितव्याः
सम्बोधन
नीलितव्य
नीलितव्यौ
नीलितव्याः
द्वितीया
नीलितव्यम्
नीलितव्यौ
नीलितव्यान्
तृतीया
नीलितव्येन
नीलितव्याभ्याम्
नीलितव्यैः
चतुर्थी
नीलितव्याय
नीलितव्याभ्याम्
नीलितव्येभ्यः
पञ्चमी
नीलितव्यात् / नीलितव्याद्
नीलितव्याभ्याम्
नीलितव्येभ्यः
षष्ठी
नीलितव्यस्य
नीलितव्ययोः
नीलितव्यानाम्
सप्तमी
नीलितव्ये
नीलितव्ययोः
नीलितव्येषु


अन्याः