नीर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नीरम्
नीरे
नीराणि
सम्बोधन
नीर
नीरे
नीराणि
द्वितीया
नीरम्
नीरे
नीराणि
तृतीया
नीरेण
नीराभ्याम्
नीरैः
चतुर्थी
नीराय
नीराभ्याम्
नीरेभ्यः
पञ्चमी
नीरात् / नीराद्
नीराभ्याम्
नीरेभ्यः
षष्ठी
नीरस्य
नीरयोः
नीराणाम्
सप्तमी
नीरे
नीरयोः
नीरेषु
 
एक
द्वि
बहु
प्रथमा
नीरम्
नीरे
नीराणि
सम्बोधन
नीर
नीरे
नीराणि
द्वितीया
नीरम्
नीरे
नीराणि
तृतीया
नीरेण
नीराभ्याम्
नीरैः
चतुर्थी
नीराय
नीराभ्याम्
नीरेभ्यः
पञ्चमी
नीरात् / नीराद्
नीराभ्याम्
नीरेभ्यः
षष्ठी
नीरस्य
नीरयोः
नीराणाम्
सप्तमी
नीरे
नीरयोः
नीरेषु