नीचामेढ्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नीचामेढ्रः
नीचामेढ्रौ
नीचामेढ्राः
सम्बोधन
नीचामेढ्र
नीचामेढ्रौ
नीचामेढ्राः
द्वितीया
नीचामेढ्रम्
नीचामेढ्रौ
नीचामेढ्रान्
तृतीया
नीचामेढ्रेण
नीचामेढ्राभ्याम्
नीचामेढ्रैः
चतुर्थी
नीचामेढ्राय
नीचामेढ्राभ्याम्
नीचामेढ्रेभ्यः
पञ्चमी
नीचामेढ्रात् / नीचामेढ्राद्
नीचामेढ्राभ्याम्
नीचामेढ्रेभ्यः
षष्ठी
नीचामेढ्रस्य
नीचामेढ्रयोः
नीचामेढ्राणाम्
सप्तमी
नीचामेढ्रे
नीचामेढ्रयोः
नीचामेढ्रेषु
 
एक
द्वि
बहु
प्रथमा
नीचामेढ्रः
नीचामेढ्रौ
नीचामेढ्राः
सम्बोधन
नीचामेढ्र
नीचामेढ्रौ
नीचामेढ्राः
द्वितीया
नीचामेढ्रम्
नीचामेढ्रौ
नीचामेढ्रान्
तृतीया
नीचामेढ्रेण
नीचामेढ्राभ्याम्
नीचामेढ्रैः
चतुर्थी
नीचामेढ्राय
नीचामेढ्राभ्याम्
नीचामेढ्रेभ्यः
पञ्चमी
नीचामेढ्रात् / नीचामेढ्राद्
नीचामेढ्राभ्याम्
नीचामेढ्रेभ्यः
षष्ठी
नीचामेढ्रस्य
नीचामेढ्रयोः
नीचामेढ्राणाम्
सप्तमी
नीचामेढ्रे
नीचामेढ्रयोः
नीचामेढ्रेषु