निष्कयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निष्कयितव्यः
निष्कयितव्यौ
निष्कयितव्याः
सम्बोधन
निष्कयितव्य
निष्कयितव्यौ
निष्कयितव्याः
द्वितीया
निष्कयितव्यम्
निष्कयितव्यौ
निष्कयितव्यान्
तृतीया
निष्कयितव्येन
निष्कयितव्याभ्याम्
निष्कयितव्यैः
चतुर्थी
निष्कयितव्याय
निष्कयितव्याभ्याम्
निष्कयितव्येभ्यः
पञ्चमी
निष्कयितव्यात् / निष्कयितव्याद्
निष्कयितव्याभ्याम्
निष्कयितव्येभ्यः
षष्ठी
निष्कयितव्यस्य
निष्कयितव्ययोः
निष्कयितव्यानाम्
सप्तमी
निष्कयितव्ये
निष्कयितव्ययोः
निष्कयितव्येषु
 
एक
द्वि
बहु
प्रथमा
निष्कयितव्यः
निष्कयितव्यौ
निष्कयितव्याः
सम्बोधन
निष्कयितव्य
निष्कयितव्यौ
निष्कयितव्याः
द्वितीया
निष्कयितव्यम्
निष्कयितव्यौ
निष्कयितव्यान्
तृतीया
निष्कयितव्येन
निष्कयितव्याभ्याम्
निष्कयितव्यैः
चतुर्थी
निष्कयितव्याय
निष्कयितव्याभ्याम्
निष्कयितव्येभ्यः
पञ्चमी
निष्कयितव्यात् / निष्कयितव्याद्
निष्कयितव्याभ्याम्
निष्कयितव्येभ्यः
षष्ठी
निष्कयितव्यस्य
निष्कयितव्ययोः
निष्कयितव्यानाम्
सप्तमी
निष्कयितव्ये
निष्कयितव्ययोः
निष्कयितव्येषु


अन्याः